Śrīkoṣa
Chapter 33

Verse 33.28

पूजाद्रव्याणि सर्वाणि प्रोक्षयेत् पुण्यवारिणा।
महाराजतसूत्राणि शोधयेच्छोषणादिभिः।। 33.28 ।।