Śrīkoṣa
Chapter 5

Verse 5.62

कल्प्यमानस्यालयस्य मूलबिम्बं यथा भवेत्।
कारयीत तथा बिम्बं बालं लोहादिवस्तुभिः।। 5.62 ।।