Śrīkoṣa
Chapter 33

Verse 33.34

इति संप्रार्थ्य वै लक्ष्मीं ध्रुवबेरोरसि स्थितात्।
श्रीवत्साच्छ्रियमावाह्य रक्षासूत्रेषु पूजयेत्।। 33.34 ।।