Śrīkoṣa
Chapter 33

Verse 33.36

तवाज्ञया करोम्यद्य करे मङ्गलकौतुकम्।
बन्धयामि मयि प्रीत्या गृहाण कमलापते।। 33.36 ।।