Śrīkoṣa
Chapter 33

Verse 33.37

कर्मोत्सवादिबिम्बानां सांनिध्यं कर्तुमर्हसि।
इति विज्ञाप्य मूलार्चां देवमर्घ्यादिना यजेत्।। 33.37 ।।