Śrīkoṣa
Chapter 33

Verse 33.38

आवाहनक्रमं वक्ष्ये शृणु पङ्कजमालिनि।
ब्रह्मादिदेवताध्यक्षसर्गस्थित्यन्तकारक।। 33.38 ।।