Śrīkoṣa
Chapter 33

Verse 33.39

सांनिध्यं कुरु बिम्बेऽस्मिन्नुत्सवावभृथावधि।
आवाह्यैवं कर्मबिम्बे सपर्यां परिकल्पयेत्।। 33.39 ।।