Śrīkoṣa
Chapter 33

Verse 33.42

बल्यर्चायां संनिधत्स्व बलिकर्मप्रक्लृप्तये।
एवं बिम्बेषु चावाह्य क्रमात्पूजां च कल्पयेत्।। 33.42 ।।