Śrīkoṣa
Chapter 33

Verse 33.47

श्रियादीनां वामहस्ते तु बन्धयेत्।
कौतुकं हेमसूत्राद्यं दक्षिणे स्वस्य वै करे।। 33.47 ।।