Śrīkoṣa
Chapter 33

Verse 33.52

ध्वजस्तम्भसमीपस्थपीठिकायां निवेशयेत्।
[ध्वजस्तम्भस्य परितो द्वारतोरणकुम्भगान्।। 33.52 ।।