Śrīkoṣa
Chapter 33

Verse 33.58

आवाह्य पौरुषैः सूक्तैः पूजयेद् ध्वजरूपिणम्।
गुणे मायां समावाह्य नैवेद्यान्तं च पूजयेत्।। 33.58 ।।