Śrīkoṣa
Chapter 33

Verse 33.59

वैराजेन च साम्ना वै ध्वजं संयोजयेद् गुणे।
ततः पटस्थं गरुडं कुम्भस्थान्विहगानपि।। 33.59 ।।