Śrīkoṣa
Chapter 33

Verse 33.63

संनिधत्स्व पटे पक्षिन्नुत्सवावभृथान्तिमम्।
आहूतस्त्वं सर्वविघ्नान् जहि कर्मे प्रवर्तय।। 33.63 ।।