Śrīkoṣa
Chapter 33

Verse 33.74

रज्जुं च बन्धयेत्स्तम्भे प्रादक्षिण्येन वै गुरुः।
पूर्वाह्णे वाथ मध्याह्ने ध्वजस्यारोहणं शुभम्।। 33.74 ।।