Śrīkoṣa
Chapter 5

Verse 5.67

इति संप्रार्थ्य नत्वा तं परिवारान् प्रकल्पयेत्।
द्वारे चण्डप्रचण्डं च क्षेत्रपालं खगेश्वरम्।। 5.67 ।।