Śrīkoṣa
Chapter 33

Verse 33.79

इति संप्रार्थ्य पक्षीन्द्र विकिरेत् कुसुमाञ्जलिम्।
तन्मुद्रां च प्रदर्श्याथ कुर्यान्नीराजनं गुरुः।। 33.79 ।।