Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.81
Previous
Next
Original
ज्ञानतोऽज्ञानतो वापि ध्वजारोहणकर्मणि।
शास्त्रोक्तं स्खलितं यद्यत्तत्सर्वं कृपया हरे।। 33.81 ।।
Previous Verse
Next Verse