Śrīkoṣa
Chapter 33

Verse 33.83

मया कृतो ध्वजारोह उत्सवाय तवेप्सितः।
तमीक्षस्व महाबाहो दोषानपनय प्रभो।। 33.83 ।।