Śrīkoṣa
Chapter 1

Verse 1.33

इति नत्वोत्थितं मां तु शरण्यो भक्तवत्सलः।
नारायणस्ततस्तुष्टः श्रिया सह जगत्पतिः।। 1.33 ।।