Śrīkoṣa
Chapter 5

Verse 5.68

इन्द्रादिलोकपालांश्च स्वासु दिक्षु प्रकल्पयेत्।
विघ्नेशमीशकोणे तु गणेशं नैर्ऋते यजेत्।। 5.68 ।।