Śrīkoṣa
Chapter 34

Verse 34.11

]
बद्धाञ्जलिपुटं वह्निं शङ्खचक्रधरं विभुम्।
अग्ने त्वं गार्हपत्यादिकुण्डे स्थित्वा हरेः प्रियम्।। 34.11 ।।