Śrīkoṣa
Chapter 5

Verse 5.69

अशरीरगतान् देवान् स्थण्डिले पूजयेद् गुरुः।
कुमुदादिगणान् सर्वांस्तस्य पीठे तु पूजयेत्।। 5.69 ।।