Śrīkoṣa
Chapter 34

Verse 34.18

केशवादीन् समावाह्य पूजयेत् देशिकोत्तमः।
संपूज्य बिम्बं विधिवत् पीठमग्निषु कल्पयेत्।। 34.18 ।।