Śrīkoṣa
Chapter 34

Verse 34.23

निवेद्य च ततः पूर्णामाहुतिं जुहुयाद्धविः।
पौरुषेण च मन्त्रेण संपाताज्येन वै रमे।। 34.23 ।।