Śrīkoṣa
Chapter 34

Verse 34.24

कुम्भं बिम्बं मण्डलं च न्यसेद्राष्ट्रहिताय वै।
कुमुदादिबलिं दत्वा स्वगृहं प्रविशेद् गुरुः।। 34.24 ।।