Śrīkoṣa
Chapter 34

Verse 34.27

शङ्खं कोणं च विन्यस्य ततादीन् परितो न्यसेत्।
ऐन्द्रे वीणादि याम्ये तु सुषिरादीनि पद्मजे।। 34.27 ।।