Śrīkoṣa
Chapter 34

Verse 34.29

गन्धपुष्पाणि संकीर्य तेषु देवान् समर्चयेत्।
संकर्षणं मड्डुके च शङ्खे विष्णुं च कोणके।। 34.29 ।।