Śrīkoṣa
Chapter 34

Verse 34.32

गुरुर्मड्डुकमादाय त्रिर्मगातामुच्चरन् रमे।
वेदाः सर्वे विवर्धन्तां देवाः सर्वे सवेधसः।। 34.32 ।।