Śrīkoṣa
Chapter 34

Verse 34.35

इमं श्लोकं त्रिरुच्चार्य मड्डुकं ताडयेत्ततः।
वाणिज्येन च संप्राप्तमहाधनविवर्धनाः।। 34.35 ।।