Śrīkoṣa
Chapter 34

Verse 34.36

वर्धन्तामूरुजाः सर्वे धान्यरत्नसमधिताः।
इत्येवं त्रिःपठन् धीमांस्तडयेन्मड्डुकं गुरुः।। 34.36 ।।