Śrīkoṣa
Chapter 34

Verse 34.39

शतायुषश्च वर्धन्तां नीरोगा निरुप्रद्रवाः।
वर्णानां क्षेममुद्दिश्य मड्डुकं ताडयेत् पुनः।। 34.39 ।।