Śrīkoṣa
Chapter 34

Verse 34.40

आचार्य इत्थं संताड्य स्नातं पारशवं शुचिम्।
कृतोर्ध्वपुण्ड्रमाहूय करे दत्वा च मड्डुकम्।। 34.40 ।।