Śrīkoṣa
Chapter 5

Verse 5.72

एवं बालगृहे विष्णो पूजिते कमलेक्षणे।
प्रत्यूहकारिणः सर्वे प्रणश्यन्ति न संशयः।। 5.72 ।।