Śrīkoṣa
Chapter 34

Verse 34.42

गुरोरनुज्ञया ते च दास्यो वाद्यानि वादकाः।
गायेयुर्नृत्तयेयुश्च देवस्य पुरतो भुवि।। 34.42 ।।