Śrīkoṣa
Chapter 34

Verse 34.43

ततो वैकुण्ठनिलयान् विष्वक्सेनपुरःसरान्।
आयुधान् मूर्तिरूपांश्च तथा द्वाराधिपान् रमे।। 34.43 ।।