Śrīkoṣa
Chapter 34

Verse 34.44

चण्डादिद्वारपालांश्च गुरुः प्रथममाह्वयेत्।
आदित्या वसवो रुद्रा मरुतश्च महर्षयः।। 34.44 ।।