Śrīkoṣa
Chapter 34

Verse 34.45

गङ्गाद्याः सरितश्चैव विधयो नव वै रमे।
नवग्रहाणि चैतांश्च ब्राह्मणादीन् समाह्वयेत्।। 34.45 ।।