Śrīkoṣa
Chapter 34

Verse 34.46

उच्चार्य नामान्येतेषां तद्गणोच्चारणान्तिमे।
मड्डुकं ताडयेद्धीमान् पारशव्येन वै गुरुः।। 34.46 ।।