Śrīkoṣa
Chapter 34

Verse 34.51

तत्तत्कैंकर्यनिरताश्छत्रचामरपाणयः।
द्वारपालगणाः सर्वे परिचारगणैः सह।। 34.51 ।।