Śrīkoṣa
Chapter 6

Verse 6.1

।। षष्ठोऽध्यायः ।।
शुभे मासे शुभे वारे शुभनक्षत्रसंयुते।
लग्ने स्थिरे स्थिरांशे च वासुदेवे च पूजिते।। 6.1 ।।