Śrīkoṣa
Chapter 34

Verse 34.57

पूषन् द्वादश आदित्या आगच्छत महोत्सवम्।
बृहस्पते देवगुरो लोहिताङ्ग शनैश्चर।। 34.57 ।।