Śrīkoṣa
Chapter 34

Verse 34.58

राहो गृहपते सूर्य सोम हे बुध केतवः।
यूयं नवग्रहाः सर्व आगच्छत महोत्सवम्।। 34.58 ।।