Śrīkoṣa
Chapter 34

Verse 34.60

यूयं लक्ष्मीपतेः प्रीत्यै समाहूता महोत्सवे।
आगच्छत हरेः प्रीतिं कुरुध्वं निधयो नव।। 34.60 ।।