Śrīkoṣa
Chapter 34

Verse 34.63

कौण्डिन्य मुनिशार्दूल दुर्वासा रोमशाङ्गिराः।
लक्ष्मीशोत्सवसेवार्थमायान्तु मुनिपुंगवाः।। 34.63 ।।