Śrīkoṣa
Chapter 34

Verse 34.67

यूयं मन्त्र्यादिभिः सार्धं समायात महोत्सवम्।
विष्णोरूरुसमुद्भूता दानधर्मपरायणाः।। 34.67 ।।