Śrīkoṣa
Chapter 34

Verse 34.71

आह्वानं देवपुरतो वीथीषु च बलिं क्षिपेत्।
मानुषादिप्रतिष्ठानां बिम्बानामुत्सवे रमे।। 34.71 ।।