Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.76
Previous
Next
Original
आहूयैवं बलिं दत्वा तद्रागाद्यैश्च तोषयेत्।
स्वरः षड्जः समं तालं रागो गान्धार ईरितः।। 34.76 ।।
Previous Verse
Next Verse