Śrīkoṣa
Chapter 34

Verse 34.76

आहूयैवं बलिं दत्वा तद्रागाद्यैश्च तोषयेत्।
स्वरः षड्जः समं तालं रागो गान्धार ईरितः।। 34.76 ।।