Śrīkoṣa
Chapter 34

Verse 34.81

कुमुदाक्षप्रियो रागः कौलवो वृषभः स्वरः।
तालं तु मध्यमो नृत्तं विष्णुक्रान्तमिहोच्यते।। 34.81 ।।