Śrīkoṣa
Chapter 34

Verse 34.85

मध्यमावतिरागस्तु नृत्तं केतकमुच्यते।
अश्वारूढ महाबाहो पुण्डरीक महाबल।। 34.85 ।।