Śrīkoṣa
Chapter 34

Verse 34.86

लक्षमीशोत्सवसेवार्थमागच्छ पितृवल्लभ।
रथारूढं चतुर्बाहुं त्रिनेत्रं पाण्डरप्रभम्।। 34.86 ।।